धीमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीमती
धीमत्यौ
धीमत्यः
सम्बोधन
धीमति
धीमत्यौ
धीमत्यः
द्वितीया
धीमतीम्
धीमत्यौ
धीमतीः
तृतीया
धीमत्या
धीमतीभ्याम्
धीमतीभिः
चतुर्थी
धीमत्यै
धीमतीभ्याम्
धीमतीभ्यः
पञ्चमी
धीमत्याः
धीमतीभ्याम्
धीमतीभ्यः
षष्ठी
धीमत्याः
धीमत्योः
धीमतीनाम्
सप्तमी
धीमत्याम्
धीमत्योः
धीमतीषु
 
एक
द्वि
बहु
प्रथमा
धीमती
धीमत्यौ
धीमत्यः
सम्बोधन
धीमति
धीमत्यौ
धीमत्यः
द्वितीया
धीमतीम्
धीमत्यौ
धीमतीः
तृतीया
धीमत्या
धीमतीभ्याम्
धीमतीभिः
चतुर्थी
धीमत्यै
धीमतीभ्याम्
धीमतीभ्यः
पञ्चमी
धीमत्याः
धीमतीभ्याम्
धीमतीभ्यः
षष्ठी
धीमत्याः
धीमत्योः
धीमतीनाम्
सप्तमी
धीमत्याम्
धीमत्योः
धीमतीषु


अन्याः