द्वैप्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैप्यम्
द्वैप्ये
द्वैप्यानि
सम्बोधन
द्वैप्य
द्वैप्ये
द्वैप्यानि
द्वितीया
द्वैप्यम्
द्वैप्ये
द्वैप्यानि
तृतीया
द्वैप्येन
द्वैप्याभ्याम्
द्वैप्यैः
चतुर्थी
द्वैप्याय
द्वैप्याभ्याम्
द्वैप्येभ्यः
पञ्चमी
द्वैप्यात् / द्वैप्याद्
द्वैप्याभ्याम्
द्वैप्येभ्यः
षष्ठी
द्वैप्यस्य
द्वैप्ययोः
द्वैप्यानाम्
सप्तमी
द्वैप्ये
द्वैप्ययोः
द्वैप्येषु
 
एक
द्वि
बहु
प्रथमा
द्वैप्यम्
द्वैप्ये
द्वैप्यानि
सम्बोधन
द्वैप्य
द्वैप्ये
द्वैप्यानि
द्वितीया
द्वैप्यम्
द्वैप्ये
द्वैप्यानि
तृतीया
द्वैप्येन
द्वैप्याभ्याम्
द्वैप्यैः
चतुर्थी
द्वैप्याय
द्वैप्याभ्याम्
द्वैप्येभ्यः
पञ्चमी
द्वैप्यात् / द्वैप्याद्
द्वैप्याभ्याम्
द्वैप्येभ्यः
षष्ठी
द्वैप्यस्य
द्वैप्ययोः
द्वैप्यानाम्
सप्तमी
द्वैप्ये
द्वैप्ययोः
द्वैप्येषु


अन्याः