द्वैप्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वैप्या
द्वैप्ये
द्वैप्याः
सम्बोधन
द्वैप्ये
द्वैप्ये
द्वैप्याः
द्वितीया
द्वैप्याम्
द्वैप्ये
द्वैप्याः
तृतीया
द्वैप्यया
द्वैप्याभ्याम्
द्वैप्याभिः
चतुर्थी
द्वैप्यायै
द्वैप्याभ्याम्
द्वैप्याभ्यः
पञ्चमी
द्वैप्यायाः
द्वैप्याभ्याम्
द्वैप्याभ्यः
षष्ठी
द्वैप्यायाः
द्वैप्ययोः
द्वैप्यानाम्
सप्तमी
द्वैप्यायाम्
द्वैप्ययोः
द्वैप्यासु
 
एक
द्वि
बहु
प्रथमा
द्वैप्या
द्वैप्ये
द्वैप्याः
सम्बोधन
द्वैप्ये
द्वैप्ये
द्वैप्याः
द्वितीया
द्वैप्याम्
द्वैप्ये
द्वैप्याः
तृतीया
द्वैप्यया
द्वैप्याभ्याम्
द्वैप्याभिः
चतुर्थी
द्वैप्यायै
द्वैप्याभ्याम्
द्वैप्याभ्यः
पञ्चमी
द्वैप्यायाः
द्वैप्याभ्याम्
द्वैप्याभ्यः
षष्ठी
द्वैप्यायाः
द्वैप्ययोः
द्वैप्यानाम्
सप्तमी
द्वैप्यायाम्
द्वैप्ययोः
द्वैप्यासु


अन्याः