द्विमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विमयी
द्विमय्यौ
द्विमय्यः
सम्बोधन
द्विमयि
द्विमय्यौ
द्विमय्यः
द्वितीया
द्विमयीम्
द्विमय्यौ
द्विमयीः
तृतीया
द्विमय्या
द्विमयीभ्याम्
द्विमयीभिः
चतुर्थी
द्विमय्यै
द्विमयीभ्याम्
द्विमयीभ्यः
पञ्चमी
द्विमय्याः
द्विमयीभ्याम्
द्विमयीभ्यः
षष्ठी
द्विमय्याः
द्विमय्योः
द्विमयीनाम्
सप्तमी
द्विमय्याम्
द्विमय्योः
द्विमयीषु
 
एक
द्वि
बहु
प्रथमा
द्विमयी
द्विमय्यौ
द्विमय्यः
सम्बोधन
द्विमयि
द्विमय्यौ
द्विमय्यः
द्वितीया
द्विमयीम्
द्विमय्यौ
द्विमयीः
तृतीया
द्विमय्या
द्विमयीभ्याम्
द्विमयीभिः
चतुर्थी
द्विमय्यै
द्विमयीभ्याम्
द्विमयीभ्यः
पञ्चमी
द्विमय्याः
द्विमयीभ्याम्
द्विमयीभ्यः
षष्ठी
द्विमय्याः
द्विमय्योः
द्विमयीनाम्
सप्तमी
द्विमय्याम्
द्विमय्योः
द्विमयीषु


अन्याः