द्विमय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्विमयम्
द्विमये
द्विमयानि
सम्बोधन
द्विमय
द्विमये
द्विमयानि
द्वितीया
द्विमयम्
द्विमये
द्विमयानि
तृतीया
द्विमयेन
द्विमयाभ्याम्
द्विमयैः
चतुर्थी
द्विमयाय
द्विमयाभ्याम्
द्विमयेभ्यः
पञ्चमी
द्विमयात् / द्विमयाद्
द्विमयाभ्याम्
द्विमयेभ्यः
षष्ठी
द्विमयस्य
द्विमययोः
द्विमयानाम्
सप्तमी
द्विमये
द्विमययोः
द्विमयेषु
 
एक
द्वि
बहु
प्रथमा
द्विमयम्
द्विमये
द्विमयानि
सम्बोधन
द्विमय
द्विमये
द्विमयानि
द्वितीया
द्विमयम्
द्विमये
द्विमयानि
तृतीया
द्विमयेन
द्विमयाभ्याम्
द्विमयैः
चतुर्थी
द्विमयाय
द्विमयाभ्याम्
द्विमयेभ्यः
पञ्चमी
द्विमयात् / द्विमयाद्
द्विमयाभ्याम्
द्विमयेभ्यः
षष्ठी
द्विमयस्य
द्विमययोः
द्विमयानाम्
सप्तमी
द्विमये
द्विमययोः
द्विमयेषु


अन्याः