द्यावापृथिव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यावापृथिव्यम्
द्यावापृथिव्ये
द्यावापृथिव्यानि
सम्बोधन
द्यावापृथिव्य
द्यावापृथिव्ये
द्यावापृथिव्यानि
द्वितीया
द्यावापृथिव्यम्
द्यावापृथिव्ये
द्यावापृथिव्यानि
तृतीया
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
चतुर्थी
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
पञ्चमी
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
षष्ठी
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
एक
द्वि
बहु
प्रथमा
द्यावापृथिव्यम्
द्यावापृथिव्ये
द्यावापृथिव्यानि
सम्बोधन
द्यावापृथिव्य
द्यावापृथिव्ये
द्यावापृथिव्यानि
द्वितीया
द्यावापृथिव्यम्
द्यावापृथिव्ये
द्यावापृथिव्यानि
तृतीया
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
चतुर्थी
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
पञ्चमी
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
षष्ठी
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


अन्याः