द्यावापृथिव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यावापृथिव्या
द्यावापृथिव्ये
द्यावापृथिव्याः
सम्बोधन
द्यावापृथिव्ये
द्यावापृथिव्ये
द्यावापृथिव्याः
द्वितीया
द्यावापृथिव्याम्
द्यावापृथिव्ये
द्यावापृथिव्याः
तृतीया
द्यावापृथिव्यया
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभिः
चतुर्थी
द्यावापृथिव्यायै
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभ्यः
पञ्चमी
द्यावापृथिव्यायाः
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभ्यः
षष्ठी
द्यावापृथिव्यायाः
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्यायाम्
द्यावापृथिव्ययोः
द्यावापृथिव्यासु
 
एक
द्वि
बहु
प्रथमा
द्यावापृथिव्या
द्यावापृथिव्ये
द्यावापृथिव्याः
सम्बोधन
द्यावापृथिव्ये
द्यावापृथिव्ये
द्यावापृथिव्याः
द्वितीया
द्यावापृथिव्याम्
द्यावापृथिव्ये
द्यावापृथिव्याः
तृतीया
द्यावापृथिव्यया
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभिः
चतुर्थी
द्यावापृथिव्यायै
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभ्यः
पञ्चमी
द्यावापृथिव्यायाः
द्यावापृथिव्याभ्याम्
द्यावापृथिव्याभ्यः
षष्ठी
द्यावापृथिव्यायाः
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
सप्तमी
द्यावापृथिव्यायाम्
द्यावापृथिव्ययोः
द्यावापृथिव्यासु


अन्याः