दृष्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृष्टम्
दृष्टे
दृष्टानि
सम्बोधन
दृष्ट
दृष्टे
दृष्टानि
द्वितीया
दृष्टम्
दृष्टे
दृष्टानि
तृतीया
दृष्टेन
दृष्टाभ्याम्
दृष्टैः
चतुर्थी
दृष्टाय
दृष्टाभ्याम्
दृष्टेभ्यः
पञ्चमी
दृष्टात् / दृष्टाद्
दृष्टाभ्याम्
दृष्टेभ्यः
षष्ठी
दृष्टस्य
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टे
दृष्टयोः
दृष्टेषु
 
एक
द्वि
बहु
प्रथमा
दृष्टम्
दृष्टे
दृष्टानि
सम्बोधन
दृष्ट
दृष्टे
दृष्टानि
द्वितीया
दृष्टम्
दृष्टे
दृष्टानि
तृतीया
दृष्टेन
दृष्टाभ्याम्
दृष्टैः
चतुर्थी
दृष्टाय
दृष्टाभ्याम्
दृष्टेभ्यः
पञ्चमी
दृष्टात् / दृष्टाद्
दृष्टाभ्याम्
दृष्टेभ्यः
षष्ठी
दृष्टस्य
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टे
दृष्टयोः
दृष्टेषु


अन्याः