दृष्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृष्टा
दृष्टे
दृष्टाः
सम्बोधन
दृष्टे
दृष्टे
दृष्टाः
द्वितीया
दृष्टाम्
दृष्टे
दृष्टाः
तृतीया
दृष्टया
दृष्टाभ्याम्
दृष्टाभिः
चतुर्थी
दृष्टायै
दृष्टाभ्याम्
दृष्टाभ्यः
पञ्चमी
दृष्टायाः
दृष्टाभ्याम्
दृष्टाभ्यः
षष्ठी
दृष्टायाः
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टायाम्
दृष्टयोः
दृष्टासु
 
एक
द्वि
बहु
प्रथमा
दृष्टा
दृष्टे
दृष्टाः
सम्बोधन
दृष्टे
दृष्टे
दृष्टाः
द्वितीया
दृष्टाम्
दृष्टे
दृष्टाः
तृतीया
दृष्टया
दृष्टाभ्याम्
दृष्टाभिः
चतुर्थी
दृष्टायै
दृष्टाभ्याम्
दृष्टाभ्यः
पञ्चमी
दृष्टायाः
दृष्टाभ्याम्
दृष्टाभ्यः
षष्ठी
दृष्टायाः
दृष्टयोः
दृष्टानाम्
सप्तमी
दृष्टायाम्
दृष्टयोः
दृष्टासु


अन्याः