दृप्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृप्तम्
दृप्ते
दृप्तानि
सम्बोधन
दृप्त
दृप्ते
दृप्तानि
द्वितीया
दृप्तम्
दृप्ते
दृप्तानि
तृतीया
दृप्तेन
दृप्ताभ्याम्
दृप्तैः
चतुर्थी
दृप्ताय
दृप्ताभ्याम्
दृप्तेभ्यः
पञ्चमी
दृप्तात् / दृप्ताद्
दृप्ताभ्याम्
दृप्तेभ्यः
षष्ठी
दृप्तस्य
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्ते
दृप्तयोः
दृप्तेषु
 
एक
द्वि
बहु
प्रथमा
दृप्तम्
दृप्ते
दृप्तानि
सम्बोधन
दृप्त
दृप्ते
दृप्तानि
द्वितीया
दृप्तम्
दृप्ते
दृप्तानि
तृतीया
दृप्तेन
दृप्ताभ्याम्
दृप्तैः
चतुर्थी
दृप्ताय
दृप्ताभ्याम्
दृप्तेभ्यः
पञ्चमी
दृप्तात् / दृप्ताद्
दृप्ताभ्याम्
दृप्तेभ्यः
षष्ठी
दृप्तस्य
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्ते
दृप्तयोः
दृप्तेषु


अन्याः