दृप्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृप्ता
दृप्ते
दृप्ताः
सम्बोधन
दृप्ते
दृप्ते
दृप्ताः
द्वितीया
दृप्ताम्
दृप्ते
दृप्ताः
तृतीया
दृप्तया
दृप्ताभ्याम्
दृप्ताभिः
चतुर्थी
दृप्तायै
दृप्ताभ्याम्
दृप्ताभ्यः
पञ्चमी
दृप्तायाः
दृप्ताभ्याम्
दृप्ताभ्यः
षष्ठी
दृप्तायाः
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्तायाम्
दृप्तयोः
दृप्तासु
 
एक
द्वि
बहु
प्रथमा
दृप्ता
दृप्ते
दृप्ताः
सम्बोधन
दृप्ते
दृप्ते
दृप्ताः
द्वितीया
दृप्ताम्
दृप्ते
दृप्ताः
तृतीया
दृप्तया
दृप्ताभ्याम्
दृप्ताभिः
चतुर्थी
दृप्तायै
दृप्ताभ्याम्
दृप्ताभ्यः
पञ्चमी
दृप्तायाः
दृप्ताभ्याम्
दृप्ताभ्यः
षष्ठी
दृप्तायाः
दृप्तयोः
दृप्तानाम्
सप्तमी
दृप्तायाम्
दृप्तयोः
दृप्तासु


अन्याः