दाधिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाधिकः
दाधिकौ
दाधिकाः
सम्बोधन
दाधिक
दाधिकौ
दाधिकाः
द्वितीया
दाधिकम्
दाधिकौ
दाधिकान्
तृतीया
दाधिकेन
दाधिकाभ्याम्
दाधिकैः
चतुर्थी
दाधिकाय
दाधिकाभ्याम्
दाधिकेभ्यः
पञ्चमी
दाधिकात् / दाधिकाद्
दाधिकाभ्याम्
दाधिकेभ्यः
षष्ठी
दाधिकस्य
दाधिकयोः
दाधिकानाम्
सप्तमी
दाधिके
दाधिकयोः
दाधिकेषु
 
एक
द्वि
बहु
प्रथमा
दाधिकः
दाधिकौ
दाधिकाः
सम्बोधन
दाधिक
दाधिकौ
दाधिकाः
द्वितीया
दाधिकम्
दाधिकौ
दाधिकान्
तृतीया
दाधिकेन
दाधिकाभ्याम्
दाधिकैः
चतुर्थी
दाधिकाय
दाधिकाभ्याम्
दाधिकेभ्यः
पञ्चमी
दाधिकात् / दाधिकाद्
दाधिकाभ्याम्
दाधिकेभ्यः
षष्ठी
दाधिकस्य
दाधिकयोः
दाधिकानाम्
सप्तमी
दाधिके
दाधिकयोः
दाधिकेषु


अन्याः