दाधिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाधिकी
दाधिक्यौ
दाधिक्यः
सम्बोधन
दाधिकि
दाधिक्यौ
दाधिक्यः
द्वितीया
दाधिकीम्
दाधिक्यौ
दाधिकीः
तृतीया
दाधिक्या
दाधिकीभ्याम्
दाधिकीभिः
चतुर्थी
दाधिक्यै
दाधिकीभ्याम्
दाधिकीभ्यः
पञ्चमी
दाधिक्याः
दाधिकीभ्याम्
दाधिकीभ्यः
षष्ठी
दाधिक्याः
दाधिक्योः
दाधिकीनाम्
सप्तमी
दाधिक्याम्
दाधिक्योः
दाधिकीषु
 
एक
द्वि
बहु
प्रथमा
दाधिकी
दाधिक्यौ
दाधिक्यः
सम्बोधन
दाधिकि
दाधिक्यौ
दाधिक्यः
द्वितीया
दाधिकीम्
दाधिक्यौ
दाधिकीः
तृतीया
दाधिक्या
दाधिकीभ्याम्
दाधिकीभिः
चतुर्थी
दाधिक्यै
दाधिकीभ्याम्
दाधिकीभ्यः
पञ्चमी
दाधिक्याः
दाधिकीभ्याम्
दाधिकीभ्यः
षष्ठी
दाधिक्याः
दाधिक्योः
दाधिकीनाम्
सप्तमी
दाधिक्याम्
दाधिक्योः
दाधिकीषु


अन्याः