दधित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधित्री
दधित्र्यौ
दधित्र्यः
सम्बोधन
दधित्रि
दधित्र्यौ
दधित्र्यः
द्वितीया
दधित्रीम्
दधित्र्यौ
दधित्रीः
तृतीया
दधित्र्या
दधित्रीभ्याम्
दधित्रीभिः
चतुर्थी
दधित्र्यै
दधित्रीभ्याम्
दधित्रीभ्यः
पञ्चमी
दधित्र्याः
दधित्रीभ्याम्
दधित्रीभ्यः
षष्ठी
दधित्र्याः
दधित्र्योः
दधित्रीणाम्
सप्तमी
दधित्र्याम्
दधित्र्योः
दधित्रीषु
 
एक
द्वि
बहु
प्रथमा
दधित्री
दधित्र्यौ
दधित्र्यः
सम्बोधन
दधित्रि
दधित्र्यौ
दधित्र्यः
द्वितीया
दधित्रीम्
दधित्र्यौ
दधित्रीः
तृतीया
दधित्र्या
दधित्रीभ्याम्
दधित्रीभिः
चतुर्थी
दधित्र्यै
दधित्रीभ्याम्
दधित्रीभ्यः
पञ्चमी
दधित्र्याः
दधित्रीभ्याम्
दधित्रीभ्यः
षष्ठी
दधित्र्याः
दधित्र्योः
दधित्रीणाम्
सप्तमी
दधित्र्याम्
दधित्र्योः
दधित्रीषु


अन्याः