दधितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधिता
दधितारौ
दधितारः
सम्बोधन
दधितः
दधितारौ
दधितारः
द्वितीया
दधितारम्
दधितारौ
दधितॄन्
तृतीया
दधित्रा
दधितृभ्याम्
दधितृभिः
चतुर्थी
दधित्रे
दधितृभ्याम्
दधितृभ्यः
पञ्चमी
दधितुः
दधितृभ्याम्
दधितृभ्यः
षष्ठी
दधितुः
दधित्रोः
दधितॄणाम्
सप्तमी
दधितरि
दधित्रोः
दधितृषु
 
एक
द्वि
बहु
प्रथमा
दधिता
दधितारौ
दधितारः
सम्बोधन
दधितः
दधितारौ
दधितारः
द्वितीया
दधितारम्
दधितारौ
दधितॄन्
तृतीया
दधित्रा
दधितृभ्याम्
दधितृभिः
चतुर्थी
दधित्रे
दधितृभ्याम्
दधितृभ्यः
पञ्चमी
दधितुः
दधितृभ्याम्
दधितृभ्यः
षष्ठी
दधितुः
दधित्रोः
दधितॄणाम्
सप्तमी
दधितरि
दधित्रोः
दधितृषु


अन्याः