त्रखत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखन्
त्रखन्तौ
त्रखन्तः
सम्बोधन
त्रखन्
त्रखन्तौ
त्रखन्तः
द्वितीया
त्रखन्तम्
त्रखन्तौ
त्रखतः
तृतीया
त्रखता
त्रखद्भ्याम्
त्रखद्भिः
चतुर्थी
त्रखते
त्रखद्भ्याम्
त्रखद्भ्यः
पञ्चमी
त्रखतः
त्रखद्भ्याम्
त्रखद्भ्यः
षष्ठी
त्रखतः
त्रखतोः
त्रखताम्
सप्तमी
त्रखति
त्रखतोः
त्रखत्सु
 
एक
द्वि
बहु
प्रथमा
त्रखन्
त्रखन्तौ
त्रखन्तः
सम्बोधन
त्रखन्
त्रखन्तौ
त्रखन्तः
द्वितीया
त्रखन्तम्
त्रखन्तौ
त्रखतः
तृतीया
त्रखता
त्रखद्भ्याम्
त्रखद्भिः
चतुर्थी
त्रखते
त्रखद्भ्याम्
त्रखद्भ्यः
पञ्चमी
त्रखतः
त्रखद्भ्याम्
त्रखद्भ्यः
षष्ठी
त्रखतः
त्रखतोः
त्रखताम्
सप्तमी
त्रखति
त्रखतोः
त्रखत्सु


अन्याः