त्रखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
सम्बोधन
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
द्वितीया
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
तृतीया
त्रखता
त्रखद्भ्याम्
त्रखद्भिः
चतुर्थी
त्रखते
त्रखद्भ्याम्
त्रखद्भ्यः
पञ्चमी
त्रखतः
त्रखद्भ्याम्
त्रखद्भ्यः
षष्ठी
त्रखतः
त्रखतोः
त्रखताम्
सप्तमी
त्रखति
त्रखतोः
त्रखत्सु
 
एक
द्वि
बहु
प्रथमा
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
सम्बोधन
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
द्वितीया
त्रखत् / त्रखद्
त्रखन्ती
त्रखन्ति
तृतीया
त्रखता
त्रखद्भ्याम्
त्रखद्भिः
चतुर्थी
त्रखते
त्रखद्भ्याम्
त्रखद्भ्यः
पञ्चमी
त्रखतः
त्रखद्भ्याम्
त्रखद्भ्यः
षष्ठी
त्रखतः
त्रखतोः
त्रखताम्
सप्तमी
त्रखति
त्रखतोः
त्रखत्सु


अन्याः