तृणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणा
तृणे
तृणाः
सम्बोधन
तृणे
तृणे
तृणाः
द्वितीया
तृणाम्
तृणे
तृणाः
तृतीया
तृणया
तृणाभ्याम्
तृणाभिः
चतुर्थी
तृणायै
तृणाभ्याम्
तृणाभ्यः
पञ्चमी
तृणायाः
तृणाभ्याम्
तृणाभ्यः
षष्ठी
तृणायाः
तृणयोः
तृणानाम्
सप्तमी
तृणायाम्
तृणयोः
तृणासु
 
एक
द्वि
बहु
प्रथमा
तृणा
तृणे
तृणाः
सम्बोधन
तृणे
तृणे
तृणाः
द्वितीया
तृणाम्
तृणे
तृणाः
तृतीया
तृणया
तृणाभ्याम्
तृणाभिः
चतुर्थी
तृणायै
तृणाभ्याम्
तृणाभ्यः
पञ्चमी
तृणायाः
तृणाभ्याम्
तृणाभ्यः
षष्ठी
तृणायाः
तृणयोः
तृणानाम्
सप्तमी
तृणायाम्
तृणयोः
तृणासु


अन्याः