तृण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणः
तृणौ
तृणाः
सम्बोधन
तृण
तृणौ
तृणाः
द्वितीया
तृणम्
तृणौ
तृणान्
तृतीया
तृणेन
तृणाभ्याम्
तृणैः
चतुर्थी
तृणाय
तृणाभ्याम्
तृणेभ्यः
पञ्चमी
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
षष्ठी
तृणस्य
तृणयोः
तृणानाम्
सप्तमी
तृणे
तृणयोः
तृणेषु
 
एक
द्वि
बहु
प्रथमा
तृणः
तृणौ
तृणाः
सम्बोधन
तृण
तृणौ
तृणाः
द्वितीया
तृणम्
तृणौ
तृणान्
तृतीया
तृणेन
तृणाभ्याम्
तृणैः
चतुर्थी
तृणाय
तृणाभ्याम्
तृणेभ्यः
पञ्चमी
तृणात् / तृणाद्
तृणाभ्याम्
तृणेभ्यः
षष्ठी
तृणस्य
तृणयोः
तृणानाम्
सप्तमी
तृणे
तृणयोः
तृणेषु


अन्याः