तृढ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृढम्
तृढे
तृढानि
सम्बोधन
तृढ
तृढे
तृढानि
द्वितीया
तृढम्
तृढे
तृढानि
तृतीया
तृढेन
तृढाभ्याम्
तृढैः
चतुर्थी
तृढाय
तृढाभ्याम्
तृढेभ्यः
पञ्चमी
तृढात् / तृढाद्
तृढाभ्याम्
तृढेभ्यः
षष्ठी
तृढस्य
तृढयोः
तृढानाम्
सप्तमी
तृढे
तृढयोः
तृढेषु
 
एक
द्वि
बहु
प्रथमा
तृढम्
तृढे
तृढानि
सम्बोधन
तृढ
तृढे
तृढानि
द्वितीया
तृढम्
तृढे
तृढानि
तृतीया
तृढेन
तृढाभ्याम्
तृढैः
चतुर्थी
तृढाय
तृढाभ्याम्
तृढेभ्यः
पञ्चमी
तृढात् / तृढाद्
तृढाभ्याम्
तृढेभ्यः
षष्ठी
तृढस्य
तृढयोः
तृढानाम्
सप्तमी
तृढे
तृढयोः
तृढेषु


अन्याः