तृढा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृढा
तृढे
तृढाः
सम्बोधन
तृढे
तृढे
तृढाः
द्वितीया
तृढाम्
तृढे
तृढाः
तृतीया
तृढया
तृढाभ्याम्
तृढाभिः
चतुर्थी
तृढायै
तृढाभ्याम्
तृढाभ्यः
पञ्चमी
तृढायाः
तृढाभ्याम्
तृढाभ्यः
षष्ठी
तृढायाः
तृढयोः
तृढानाम्
सप्तमी
तृढायाम्
तृढयोः
तृढासु
 
एक
द्वि
बहु
प्रथमा
तृढा
तृढे
तृढाः
सम्बोधन
तृढे
तृढे
तृढाः
द्वितीया
तृढाम्
तृढे
तृढाः
तृतीया
तृढया
तृढाभ्याम्
तृढाभिः
चतुर्थी
तृढायै
तृढाभ्याम्
तृढाभ्यः
पञ्चमी
तृढायाः
तृढाभ्याम्
तृढाभ्यः
षष्ठी
तृढायाः
तृढयोः
तृढानाम्
सप्तमी
तृढायाम्
तृढयोः
तृढासु


अन्याः