ज्रेतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रेतव्या
ज्रेतव्ये
ज्रेतव्याः
सम्बोधन
ज्रेतव्ये
ज्रेतव्ये
ज्रेतव्याः
द्वितीया
ज्रेतव्याम्
ज्रेतव्ये
ज्रेतव्याः
तृतीया
ज्रेतव्यया
ज्रेतव्याभ्याम्
ज्रेतव्याभिः
चतुर्थी
ज्रेतव्यायै
ज्रेतव्याभ्याम्
ज्रेतव्याभ्यः
पञ्चमी
ज्रेतव्यायाः
ज्रेतव्याभ्याम्
ज्रेतव्याभ्यः
षष्ठी
ज्रेतव्यायाः
ज्रेतव्ययोः
ज्रेतव्यानाम्
सप्तमी
ज्रेतव्यायाम्
ज्रेतव्ययोः
ज्रेतव्यासु
 
एक
द्वि
बहु
प्रथमा
ज्रेतव्या
ज्रेतव्ये
ज्रेतव्याः
सम्बोधन
ज्रेतव्ये
ज्रेतव्ये
ज्रेतव्याः
द्वितीया
ज्रेतव्याम्
ज्रेतव्ये
ज्रेतव्याः
तृतीया
ज्रेतव्यया
ज्रेतव्याभ्याम्
ज्रेतव्याभिः
चतुर्थी
ज्रेतव्यायै
ज्रेतव्याभ्याम्
ज्रेतव्याभ्यः
पञ्चमी
ज्रेतव्यायाः
ज्रेतव्याभ्याम्
ज्रेतव्याभ्यः
षष्ठी
ज्रेतव्यायाः
ज्रेतव्ययोः
ज्रेतव्यानाम्
सप्तमी
ज्रेतव्यायाम्
ज्रेतव्ययोः
ज्रेतव्यासु


अन्याः