ज्रेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
सम्बोधन
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
द्वितीया
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
तृतीया
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
चतुर्थी
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
पञ्चमी
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
षष्ठी
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
सप्तमी
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
एक
द्वि
बहु
प्रथमा
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
सम्बोधन
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
द्वितीया
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
तृतीया
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
चतुर्थी
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
पञ्चमी
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
षष्ठी
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
सप्तमी
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


अन्याः