ज्ञपनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपनीयम्
ज्ञपनीये
ज्ञपनीयानि
सम्बोधन
ज्ञपनीय
ज्ञपनीये
ज्ञपनीयानि
द्वितीया
ज्ञपनीयम्
ज्ञपनीये
ज्ञपनीयानि
तृतीया
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
चतुर्थी
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
पञ्चमी
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
षष्ठी
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
सप्तमी
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपनीयम्
ज्ञपनीये
ज्ञपनीयानि
सम्बोधन
ज्ञपनीय
ज्ञपनीये
ज्ञपनीयानि
द्वितीया
ज्ञपनीयम्
ज्ञपनीये
ज्ञपनीयानि
तृतीया
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
चतुर्थी
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
पञ्चमी
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
षष्ठी
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
सप्तमी
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


अन्याः