ज्ञपनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
सम्बोधन
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
द्वितीया
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
तृतीया
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
चतुर्थी
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
पञ्चमी
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
षष्ठी
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
सप्तमी
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
सम्बोधन
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
द्वितीया
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
तृतीया
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
चतुर्थी
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
पञ्चमी
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
षष्ठी
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
सप्तमी
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


अन्याः