जृम्भितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जृम्भितव्यम्
जृम्भितव्ये
जृम्भितव्यानि
सम्बोधन
जृम्भितव्य
जृम्भितव्ये
जृम्भितव्यानि
द्वितीया
जृम्भितव्यम्
जृम्भितव्ये
जृम्भितव्यानि
तृतीया
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
चतुर्थी
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
पञ्चमी
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
षष्ठी
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
सप्तमी
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
जृम्भितव्यम्
जृम्भितव्ये
जृम्भितव्यानि
सम्बोधन
जृम्भितव्य
जृम्भितव्ये
जृम्भितव्यानि
द्वितीया
जृम्भितव्यम्
जृम्भितव्ये
जृम्भितव्यानि
तृतीया
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
चतुर्थी
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
पञ्चमी
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
षष्ठी
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
सप्तमी
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


अन्याः