जृम्भितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जृम्भितव्या
जृम्भितव्ये
जृम्भितव्याः
सम्बोधन
जृम्भितव्ये
जृम्भितव्ये
जृम्भितव्याः
द्वितीया
जृम्भितव्याम्
जृम्भितव्ये
जृम्भितव्याः
तृतीया
जृम्भितव्यया
जृम्भितव्याभ्याम्
जृम्भितव्याभिः
चतुर्थी
जृम्भितव्यायै
जृम्भितव्याभ्याम्
जृम्भितव्याभ्यः
पञ्चमी
जृम्भितव्यायाः
जृम्भितव्याभ्याम्
जृम्भितव्याभ्यः
षष्ठी
जृम्भितव्यायाः
जृम्भितव्ययोः
जृम्भितव्यानाम्
सप्तमी
जृम्भितव्यायाम्
जृम्भितव्ययोः
जृम्भितव्यासु
 
एक
द्वि
बहु
प्रथमा
जृम्भितव्या
जृम्भितव्ये
जृम्भितव्याः
सम्बोधन
जृम्भितव्ये
जृम्भितव्ये
जृम्भितव्याः
द्वितीया
जृम्भितव्याम्
जृम्भितव्ये
जृम्भितव्याः
तृतीया
जृम्भितव्यया
जृम्भितव्याभ्याम्
जृम्भितव्याभिः
चतुर्थी
जृम्भितव्यायै
जृम्भितव्याभ्याम्
जृम्भितव्याभ्यः
पञ्चमी
जृम्भितव्यायाः
जृम्भितव्याभ्याम्
जृम्भितव्याभ्यः
षष्ठी
जृम्भितव्यायाः
जृम्भितव्ययोः
जृम्भितव्यानाम्
सप्तमी
जृम्भितव्यायाम्
जृम्भितव्ययोः
जृम्भितव्यासु


अन्याः