जाग्रत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
सम्बोधन
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
द्वितीया
जाग्रतम्
जाग्रतौ
जाग्रतः
तृतीया
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
चतुर्थी
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
पञ्चमी
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
षष्ठी
जाग्रतः
जाग्रतोः
जाग्रताम्
सप्तमी
जाग्रति
जाग्रतोः
जाग्रत्सु
 
एक
द्वि
बहु
प्रथमा
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
सम्बोधन
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
द्वितीया
जाग्रतम्
जाग्रतौ
जाग्रतः
तृतीया
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
चतुर्थी
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
पञ्चमी
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
षष्ठी
जाग्रतः
जाग्रतोः
जाग्रताम्
सप्तमी
जाग्रति
जाग्रतोः
जाग्रत्सु


अन्याः