जाग्रती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाग्रती
जाग्रत्यौ
जाग्रत्यः
सम्बोधन
जाग्रति
जाग्रत्यौ
जाग्रत्यः
द्वितीया
जाग्रतीम्
जाग्रत्यौ
जाग्रतीः
तृतीया
जाग्रत्या
जाग्रतीभ्याम्
जाग्रतीभिः
चतुर्थी
जाग्रत्यै
जाग्रतीभ्याम्
जाग्रतीभ्यः
पञ्चमी
जाग्रत्याः
जाग्रतीभ्याम्
जाग्रतीभ्यः
षष्ठी
जाग्रत्याः
जाग्रत्योः
जाग्रतीनाम्
सप्तमी
जाग्रत्याम्
जाग्रत्योः
जाग्रतीषु
 
एक
द्वि
बहु
प्रथमा
जाग्रती
जाग्रत्यौ
जाग्रत्यः
सम्बोधन
जाग्रति
जाग्रत्यौ
जाग्रत्यः
द्वितीया
जाग्रतीम्
जाग्रत्यौ
जाग्रतीः
तृतीया
जाग्रत्या
जाग्रतीभ्याम्
जाग्रतीभिः
चतुर्थी
जाग्रत्यै
जाग्रतीभ्याम्
जाग्रतीभ्यः
पञ्चमी
जाग्रत्याः
जाग्रतीभ्याम्
जाग्रतीभ्यः
षष्ठी
जाग्रत्याः
जाग्रत्योः
जाग्रतीनाम्
सप्तमी
जाग्रत्याम्
जाग्रत्योः
जाग्रतीषु


अन्याः