जागरितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागरितव्यम्
जागरितव्ये
जागरितव्यानि
सम्बोधन
जागरितव्य
जागरितव्ये
जागरितव्यानि
द्वितीया
जागरितव्यम्
जागरितव्ये
जागरितव्यानि
तृतीया
जागरितव्येन
जागरितव्याभ्याम्
जागरितव्यैः
चतुर्थी
जागरितव्याय
जागरितव्याभ्याम्
जागरितव्येभ्यः
पञ्चमी
जागरितव्यात् / जागरितव्याद्
जागरितव्याभ्याम्
जागरितव्येभ्यः
षष्ठी
जागरितव्यस्य
जागरितव्ययोः
जागरितव्यानाम्
सप्तमी
जागरितव्ये
जागरितव्ययोः
जागरितव्येषु
 
एक
द्वि
बहु
प्रथमा
जागरितव्यम्
जागरितव्ये
जागरितव्यानि
सम्बोधन
जागरितव्य
जागरितव्ये
जागरितव्यानि
द्वितीया
जागरितव्यम्
जागरितव्ये
जागरितव्यानि
तृतीया
जागरितव्येन
जागरितव्याभ्याम्
जागरितव्यैः
चतुर्थी
जागरितव्याय
जागरितव्याभ्याम्
जागरितव्येभ्यः
पञ्चमी
जागरितव्यात् / जागरितव्याद्
जागरितव्याभ्याम्
जागरितव्येभ्यः
षष्ठी
जागरितव्यस्य
जागरितव्ययोः
जागरितव्यानाम्
सप्तमी
जागरितव्ये
जागरितव्ययोः
जागरितव्येषु


अन्याः