जागरितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागरितव्या
जागरितव्ये
जागरितव्याः
सम्बोधन
जागरितव्ये
जागरितव्ये
जागरितव्याः
द्वितीया
जागरितव्याम्
जागरितव्ये
जागरितव्याः
तृतीया
जागरितव्यया
जागरितव्याभ्याम्
जागरितव्याभिः
चतुर्थी
जागरितव्यायै
जागरितव्याभ्याम्
जागरितव्याभ्यः
पञ्चमी
जागरितव्यायाः
जागरितव्याभ्याम्
जागरितव्याभ्यः
षष्ठी
जागरितव्यायाः
जागरितव्ययोः
जागरितव्यानाम्
सप्तमी
जागरितव्यायाम्
जागरितव्ययोः
जागरितव्यासु
 
एक
द्वि
बहु
प्रथमा
जागरितव्या
जागरितव्ये
जागरितव्याः
सम्बोधन
जागरितव्ये
जागरितव्ये
जागरितव्याः
द्वितीया
जागरितव्याम्
जागरितव्ये
जागरितव्याः
तृतीया
जागरितव्यया
जागरितव्याभ्याम्
जागरितव्याभिः
चतुर्थी
जागरितव्यायै
जागरितव्याभ्याम्
जागरितव्याभ्यः
पञ्चमी
जागरितव्यायाः
जागरितव्याभ्याम्
जागरितव्याभ्यः
षष्ठी
जागरितव्यायाः
जागरितव्ययोः
जागरितव्यानाम्
सप्तमी
जागरितव्यायाम्
जागरितव्ययोः
जागरितव्यासु


अन्याः