जर्जितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्जितव्या
जर्जितव्ये
जर्जितव्याः
सम्बोधन
जर्जितव्ये
जर्जितव्ये
जर्जितव्याः
द्वितीया
जर्जितव्याम्
जर्जितव्ये
जर्जितव्याः
तृतीया
जर्जितव्यया
जर्जितव्याभ्याम्
जर्जितव्याभिः
चतुर्थी
जर्जितव्यायै
जर्जितव्याभ्याम्
जर्जितव्याभ्यः
पञ्चमी
जर्जितव्यायाः
जर्जितव्याभ्याम्
जर्जितव्याभ्यः
षष्ठी
जर्जितव्यायाः
जर्जितव्ययोः
जर्जितव्यानाम्
सप्तमी
जर्जितव्यायाम्
जर्जितव्ययोः
जर्जितव्यासु
 
एक
द्वि
बहु
प्रथमा
जर्जितव्या
जर्जितव्ये
जर्जितव्याः
सम्बोधन
जर्जितव्ये
जर्जितव्ये
जर्जितव्याः
द्वितीया
जर्जितव्याम्
जर्जितव्ये
जर्जितव्याः
तृतीया
जर्जितव्यया
जर्जितव्याभ्याम्
जर्जितव्याभिः
चतुर्थी
जर्जितव्यायै
जर्जितव्याभ्याम्
जर्जितव्याभ्यः
पञ्चमी
जर्जितव्यायाः
जर्जितव्याभ्याम्
जर्जितव्याभ्यः
षष्ठी
जर्जितव्यायाः
जर्जितव्ययोः
जर्जितव्यानाम्
सप्तमी
जर्जितव्यायाम्
जर्जितव्ययोः
जर्जितव्यासु


अन्याः