जर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
सम्बोधन
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
द्वितीया
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
तृतीया
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
चतुर्थी
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
पञ्चमी
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
षष्ठी
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
सप्तमी
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
सम्बोधन
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
द्वितीया
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
तृतीया
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
चतुर्थी
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
पञ्चमी
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
षष्ठी
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
सप्तमी
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु


अन्याः