छागली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छागली
छागल्यौ
छागल्यः
सम्बोधन
छागलि
छागल्यौ
छागल्यः
द्वितीया
छागलीम्
छागल्यौ
छागलीः
तृतीया
छागल्या
छागलीभ्याम्
छागलीभिः
चतुर्थी
छागल्यै
छागलीभ्याम्
छागलीभ्यः
पञ्चमी
छागल्याः
छागलीभ्याम्
छागलीभ्यः
षष्ठी
छागल्याः
छागल्योः
छागलीनाम्
सप्तमी
छागल्याम्
छागल्योः
छागलीषु
 
एक
द्वि
बहु
प्रथमा
छागली
छागल्यौ
छागल्यः
सम्बोधन
छागलि
छागल्यौ
छागल्यः
द्वितीया
छागलीम्
छागल्यौ
छागलीः
तृतीया
छागल्या
छागलीभ्याम्
छागलीभिः
चतुर्थी
छागल्यै
छागलीभ्याम्
छागलीभ्यः
पञ्चमी
छागल्याः
छागलीभ्याम्
छागलीभ्यः
षष्ठी
छागल्याः
छागल्योः
छागलीनाम्
सप्तमी
छागल्याम्
छागल्योः
छागलीषु


अन्याः