छागल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छागलः
छागलौ
छागलाः
सम्बोधन
छागल
छागलौ
छागलाः
द्वितीया
छागलम्
छागलौ
छागलान्
तृतीया
छागलेन
छागलाभ्याम्
छागलैः
चतुर्थी
छागलाय
छागलाभ्याम्
छागलेभ्यः
पञ्चमी
छागलात् / छागलाद्
छागलाभ्याम्
छागलेभ्यः
षष्ठी
छागलस्य
छागलयोः
छागलानाम्
सप्तमी
छागले
छागलयोः
छागलेषु
 
एक
द्वि
बहु
प्रथमा
छागलः
छागलौ
छागलाः
सम्बोधन
छागल
छागलौ
छागलाः
द्वितीया
छागलम्
छागलौ
छागलान्
तृतीया
छागलेन
छागलाभ्याम्
छागलैः
चतुर्थी
छागलाय
छागलाभ्याम्
छागलेभ्यः
पञ्चमी
छागलात् / छागलाद्
छागलाभ्याम्
छागलेभ्यः
षष्ठी
छागलस्य
छागलयोः
छागलानाम्
सप्तमी
छागले
छागलयोः
छागलेषु


अन्याः