छर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्दितव्या
छर्दितव्ये
छर्दितव्याः
सम्बोधन
छर्दितव्ये
छर्दितव्ये
छर्दितव्याः
द्वितीया
छर्दितव्याम्
छर्दितव्ये
छर्दितव्याः
तृतीया
छर्दितव्यया
छर्दितव्याभ्याम्
छर्दितव्याभिः
चतुर्थी
छर्दितव्यायै
छर्दितव्याभ्याम्
छर्दितव्याभ्यः
पञ्चमी
छर्दितव्यायाः
छर्दितव्याभ्याम्
छर्दितव्याभ्यः
षष्ठी
छर्दितव्यायाः
छर्दितव्ययोः
छर्दितव्यानाम्
सप्तमी
छर्दितव्यायाम्
छर्दितव्ययोः
छर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
छर्दितव्या
छर्दितव्ये
छर्दितव्याः
सम्बोधन
छर्दितव्ये
छर्दितव्ये
छर्दितव्याः
द्वितीया
छर्दितव्याम्
छर्दितव्ये
छर्दितव्याः
तृतीया
छर्दितव्यया
छर्दितव्याभ्याम्
छर्दितव्याभिः
चतुर्थी
छर्दितव्यायै
छर्दितव्याभ्याम्
छर्दितव्याभ्यः
पञ्चमी
छर्दितव्यायाः
छर्दितव्याभ्याम्
छर्दितव्याभ्यः
षष्ठी
छर्दितव्यायाः
छर्दितव्ययोः
छर्दितव्यानाम्
सप्तमी
छर्दितव्यायाम्
छर्दितव्ययोः
छर्दितव्यासु


अन्याः