छर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
सम्बोधन
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
द्वितीया
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
तृतीया
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
चतुर्थी
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
पञ्चमी
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
षष्ठी
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
सप्तमी
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
सम्बोधन
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
द्वितीया
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
तृतीया
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
चतुर्थी
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
पञ्चमी
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
षष्ठी
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
सप्तमी
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु


अन्याः