चोलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलिता
चोलिते
चोलिताः
सम्बोधन
चोलिते
चोलिते
चोलिताः
द्वितीया
चोलिताम्
चोलिते
चोलिताः
तृतीया
चोलितया
चोलिताभ्याम्
चोलिताभिः
चतुर्थी
चोलितायै
चोलिताभ्याम्
चोलिताभ्यः
पञ्चमी
चोलितायाः
चोलिताभ्याम्
चोलिताभ्यः
षष्ठी
चोलितायाः
चोलितयोः
चोलितानाम्
सप्तमी
चोलितायाम्
चोलितयोः
चोलितासु
 
एक
द्वि
बहु
प्रथमा
चोलिता
चोलिते
चोलिताः
सम्बोधन
चोलिते
चोलिते
चोलिताः
द्वितीया
चोलिताम्
चोलिते
चोलिताः
तृतीया
चोलितया
चोलिताभ्याम्
चोलिताभिः
चतुर्थी
चोलितायै
चोलिताभ्याम्
चोलिताभ्यः
पञ्चमी
चोलितायाः
चोलिताभ्याम्
चोलिताभ्यः
षष्ठी
चोलितायाः
चोलितयोः
चोलितानाम्
सप्तमी
चोलितायाम्
चोलितयोः
चोलितासु


अन्याः