चोलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलितः
चोलितौ
चोलिताः
सम्बोधन
चोलित
चोलितौ
चोलिताः
द्वितीया
चोलितम्
चोलितौ
चोलितान्
तृतीया
चोलितेन
चोलिताभ्याम्
चोलितैः
चतुर्थी
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
पञ्चमी
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
षष्ठी
चोलितस्य
चोलितयोः
चोलितानाम्
सप्तमी
चोलिते
चोलितयोः
चोलितेषु
 
एक
द्वि
बहु
प्रथमा
चोलितः
चोलितौ
चोलिताः
सम्बोधन
चोलित
चोलितौ
चोलिताः
द्वितीया
चोलितम्
चोलितौ
चोलितान्
तृतीया
चोलितेन
चोलिताभ्याम्
चोलितैः
चतुर्थी
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
पञ्चमी
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
षष्ठी
चोलितस्य
चोलितयोः
चोलितानाम्
सप्तमी
चोलिते
चोलितयोः
चोलितेषु


अन्याः