चैत्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैत्रिकः
चैत्रिकौ
चैत्रिकाः
सम्बोधन
चैत्रिक
चैत्रिकौ
चैत्रिकाः
द्वितीया
चैत्रिकम्
चैत्रिकौ
चैत्रिकान्
तृतीया
चैत्रिकेण
चैत्रिकाभ्याम्
चैत्रिकैः
चतुर्थी
चैत्रिकाय
चैत्रिकाभ्याम्
चैत्रिकेभ्यः
पञ्चमी
चैत्रिकात् / चैत्रिकाद्
चैत्रिकाभ्याम्
चैत्रिकेभ्यः
षष्ठी
चैत्रिकस्य
चैत्रिकयोः
चैत्रिकाणाम्
सप्तमी
चैत्रिके
चैत्रिकयोः
चैत्रिकेषु
 
एक
द्वि
बहु
प्रथमा
चैत्रिकः
चैत्रिकौ
चैत्रिकाः
सम्बोधन
चैत्रिक
चैत्रिकौ
चैत्रिकाः
द्वितीया
चैत्रिकम्
चैत्रिकौ
चैत्रिकान्
तृतीया
चैत्रिकेण
चैत्रिकाभ्याम्
चैत्रिकैः
चतुर्थी
चैत्रिकाय
चैत्रिकाभ्याम्
चैत्रिकेभ्यः
पञ्चमी
चैत्रिकात् / चैत्रिकाद्
चैत्रिकाभ्याम्
चैत्रिकेभ्यः
षष्ठी
चैत्रिकस्य
चैत्रिकयोः
चैत्रिकाणाम्
सप्तमी
चैत्रिके
चैत्रिकयोः
चैत्रिकेषु


अन्याः