चैत्रिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैत्रिकी
चैत्रिक्यौ
चैत्रिक्यः
सम्बोधन
चैत्रिकि
चैत्रिक्यौ
चैत्रिक्यः
द्वितीया
चैत्रिकीम्
चैत्रिक्यौ
चैत्रिकीः
तृतीया
चैत्रिक्या
चैत्रिकीभ्याम्
चैत्रिकीभिः
चतुर्थी
चैत्रिक्यै
चैत्रिकीभ्याम्
चैत्रिकीभ्यः
पञ्चमी
चैत्रिक्याः
चैत्रिकीभ्याम्
चैत्रिकीभ्यः
षष्ठी
चैत्रिक्याः
चैत्रिक्योः
चैत्रिकीणाम्
सप्तमी
चैत्रिक्याम्
चैत्रिक्योः
चैत्रिकीषु
 
एक
द्वि
बहु
प्रथमा
चैत्रिकी
चैत्रिक्यौ
चैत्रिक्यः
सम्बोधन
चैत्रिकि
चैत्रिक्यौ
चैत्रिक्यः
द्वितीया
चैत्रिकीम्
चैत्रिक्यौ
चैत्रिकीः
तृतीया
चैत्रिक्या
चैत्रिकीभ्याम्
चैत्रिकीभिः
चतुर्थी
चैत्रिक्यै
चैत्रिकीभ्याम्
चैत्रिकीभ्यः
पञ्चमी
चैत्रिक्याः
चैत्रिकीभ्याम्
चैत्रिकीभ्यः
षष्ठी
चैत्रिक्याः
चैत्रिक्योः
चैत्रिकीणाम्
सप्तमी
चैत्रिक्याम्
चैत्रिक्योः
चैत्रिकीषु


अन्याः