चुण्टयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टयितव्या
चुण्टयितव्ये
चुण्टयितव्याः
सम्बोधन
चुण्टयितव्ये
चुण्टयितव्ये
चुण्टयितव्याः
द्वितीया
चुण्टयितव्याम्
चुण्टयितव्ये
चुण्टयितव्याः
तृतीया
चुण्टयितव्यया
चुण्टयितव्याभ्याम्
चुण्टयितव्याभिः
चतुर्थी
चुण्टयितव्यायै
चुण्टयितव्याभ्याम्
चुण्टयितव्याभ्यः
पञ्चमी
चुण्टयितव्यायाः
चुण्टयितव्याभ्याम्
चुण्टयितव्याभ्यः
षष्ठी
चुण्टयितव्यायाः
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
सप्तमी
चुण्टयितव्यायाम्
चुण्टयितव्ययोः
चुण्टयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चुण्टयितव्या
चुण्टयितव्ये
चुण्टयितव्याः
सम्बोधन
चुण्टयितव्ये
चुण्टयितव्ये
चुण्टयितव्याः
द्वितीया
चुण्टयितव्याम्
चुण्टयितव्ये
चुण्टयितव्याः
तृतीया
चुण्टयितव्यया
चुण्टयितव्याभ्याम्
चुण्टयितव्याभिः
चतुर्थी
चुण्टयितव्यायै
चुण्टयितव्याभ्याम्
चुण्टयितव्याभ्यः
पञ्चमी
चुण्टयितव्यायाः
चुण्टयितव्याभ्याम्
चुण्टयितव्याभ्यः
षष्ठी
चुण्टयितव्यायाः
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
सप्तमी
चुण्टयितव्यायाम्
चुण्टयितव्ययोः
चुण्टयितव्यासु


अन्याः