चुण्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
सम्बोधन
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
द्वितीया
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
तृतीया
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
चतुर्थी
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
पञ्चमी
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
षष्ठी
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
सप्तमी
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
सम्बोधन
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
द्वितीया
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
तृतीया
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
चतुर्थी
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
पञ्चमी
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
षष्ठी
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
सप्तमी
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


अन्याः