चुडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुडितव्या
चुडितव्ये
चुडितव्याः
सम्बोधन
चुडितव्ये
चुडितव्ये
चुडितव्याः
द्वितीया
चुडितव्याम्
चुडितव्ये
चुडितव्याः
तृतीया
चुडितव्यया
चुडितव्याभ्याम्
चुडितव्याभिः
चतुर्थी
चुडितव्यायै
चुडितव्याभ्याम्
चुडितव्याभ्यः
पञ्चमी
चुडितव्यायाः
चुडितव्याभ्याम्
चुडितव्याभ्यः
षष्ठी
चुडितव्यायाः
चुडितव्ययोः
चुडितव्यानाम्
सप्तमी
चुडितव्यायाम्
चुडितव्ययोः
चुडितव्यासु
 
एक
द्वि
बहु
प्रथमा
चुडितव्या
चुडितव्ये
चुडितव्याः
सम्बोधन
चुडितव्ये
चुडितव्ये
चुडितव्याः
द्वितीया
चुडितव्याम्
चुडितव्ये
चुडितव्याः
तृतीया
चुडितव्यया
चुडितव्याभ्याम्
चुडितव्याभिः
चतुर्थी
चुडितव्यायै
चुडितव्याभ्याम्
चुडितव्याभ्यः
पञ्चमी
चुडितव्यायाः
चुडितव्याभ्याम्
चुडितव्याभ्यः
षष्ठी
चुडितव्यायाः
चुडितव्ययोः
चुडितव्यानाम्
सप्तमी
चुडितव्यायाम्
चुडितव्ययोः
चुडितव्यासु


अन्याः