चुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुडितव्यः
चुडितव्यौ
चुडितव्याः
सम्बोधन
चुडितव्य
चुडितव्यौ
चुडितव्याः
द्वितीया
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
तृतीया
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
चतुर्थी
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
पञ्चमी
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
षष्ठी
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
सप्तमी
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुडितव्यः
चुडितव्यौ
चुडितव्याः
सम्बोधन
चुडितव्य
चुडितव्यौ
चुडितव्याः
द्वितीया
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
तृतीया
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
चतुर्थी
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
पञ्चमी
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
षष्ठी
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
सप्तमी
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


अन्याः