चीबमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीबमानम्
चीबमाने
चीबमानानि
सम्बोधन
चीबमान
चीबमाने
चीबमानानि
द्वितीया
चीबमानम्
चीबमाने
चीबमानानि
तृतीया
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
चतुर्थी
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
पञ्चमी
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
षष्ठी
चीबमानस्य
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमाने
चीबमानयोः
चीबमानेषु
 
एक
द्वि
बहु
प्रथमा
चीबमानम्
चीबमाने
चीबमानानि
सम्बोधन
चीबमान
चीबमाने
चीबमानानि
द्वितीया
चीबमानम्
चीबमाने
चीबमानानि
तृतीया
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
चतुर्थी
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
पञ्चमी
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
षष्ठी
चीबमानस्य
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमाने
चीबमानयोः
चीबमानेषु


अन्याः