चीबमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीबमाना
चीबमाने
चीबमानाः
सम्बोधन
चीबमाने
चीबमाने
चीबमानाः
द्वितीया
चीबमानाम्
चीबमाने
चीबमानाः
तृतीया
चीबमानया
चीबमानाभ्याम्
चीबमानाभिः
चतुर्थी
चीबमानायै
चीबमानाभ्याम्
चीबमानाभ्यः
पञ्चमी
चीबमानायाः
चीबमानाभ्याम्
चीबमानाभ्यः
षष्ठी
चीबमानायाः
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमानायाम्
चीबमानयोः
चीबमानासु
 
एक
द्वि
बहु
प्रथमा
चीबमाना
चीबमाने
चीबमानाः
सम्बोधन
चीबमाने
चीबमाने
चीबमानाः
द्वितीया
चीबमानाम्
चीबमाने
चीबमानाः
तृतीया
चीबमानया
चीबमानाभ्याम्
चीबमानाभिः
चतुर्थी
चीबमानायै
चीबमानाभ्याम्
चीबमानाभ्यः
पञ्चमी
चीबमानायाः
चीबमानाभ्याम्
चीबमानाभ्यः
षष्ठी
चीबमानायाः
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमानायाम्
चीबमानयोः
चीबमानासु


अन्याः