चहित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहितम्
चहिते
चहितानि
सम्बोधन
चहित
चहिते
चहितानि
द्वितीया
चहितम्
चहिते
चहितानि
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पञ्चमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु
 
एक
द्वि
बहु
प्रथमा
चहितम्
चहिते
चहितानि
सम्बोधन
चहित
चहिते
चहितानि
द्वितीया
चहितम्
चहिते
चहितानि
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पञ्चमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु


अन्याः