चहिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहिता
चहिते
चहिताः
सम्बोधन
चहिते
चहिते
चहिताः
द्वितीया
चहिताम्
चहिते
चहिताः
तृतीया
चहितया
चहिताभ्याम्
चहिताभिः
चतुर्थी
चहितायै
चहिताभ्याम्
चहिताभ्यः
पञ्चमी
चहितायाः
चहिताभ्याम्
चहिताभ्यः
षष्ठी
चहितायाः
चहितयोः
चहितानाम्
सप्तमी
चहितायाम्
चहितयोः
चहितासु
 
एक
द्वि
बहु
प्रथमा
चहिता
चहिते
चहिताः
सम्बोधन
चहिते
चहिते
चहिताः
द्वितीया
चहिताम्
चहिते
चहिताः
तृतीया
चहितया
चहिताभ्याम्
चहिताभिः
चतुर्थी
चहितायै
चहिताभ्याम्
चहिताभ्यः
पञ्चमी
चहितायाः
चहिताभ्याम्
चहिताभ्यः
षष्ठी
चहितायाः
चहितयोः
चहितानाम्
सप्तमी
चहितायाम्
चहितयोः
चहितासु


अन्याः