चर्मिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्मी
चर्मिणौ
चर्मिणः
सम्बोधन
चर्मिन्
चर्मिणौ
चर्मिणः
द्वितीया
चर्मिणम्
चर्मिणौ
चर्मिणः
तृतीया
चर्मिणा
चर्मिभ्याम्
चर्मिभिः
चतुर्थी
चर्मिणे
चर्मिभ्याम्
चर्मिभ्यः
पञ्चमी
चर्मिणः
चर्मिभ्याम्
चर्मिभ्यः
षष्ठी
चर्मिणः
चर्मिणोः
चर्मिणाम्
सप्तमी
चर्मिणि
चर्मिणोः
चर्मिषु
 
एक
द्वि
बहु
प्रथमा
चर्मी
चर्मिणौ
चर्मिणः
सम्बोधन
चर्मिन्
चर्मिणौ
चर्मिणः
द्वितीया
चर्मिणम्
चर्मिणौ
चर्मिणः
तृतीया
चर्मिणा
चर्मिभ्याम्
चर्मिभिः
चतुर्थी
चर्मिणे
चर्मिभ्याम्
चर्मिभ्यः
पञ्चमी
चर्मिणः
चर्मिभ्याम्
चर्मिभ्यः
षष्ठी
चर्मिणः
चर्मिणोः
चर्मिणाम्
सप्तमी
चर्मिणि
चर्मिणोः
चर्मिषु


अन्याः